पिता एव परमसत्यः,
पिता एव परमेश्वरः।
पिता एव अमृतस्वरूपः,
पिता एव अजरामरः।
पिता एव धर्मग्रन्थः,
पिता एव गीताज्ञानम्।
पिता एव नीलकण्ठः,
पिता एव नारायणः।
पिता एव शाश्वतशान्तिः,
पिता एव कर्ममार्गः।
पिता एव ब्रह्मवाणी,
पिता एव सत्यसारः।
पिता एव प्रथमप्यारः,
पिता एव पथप्रदर्शकः।
पिता एव जीवस्रोतः,
पिता एव मोक्षद्वारः।
पिता एव दीपज्योतिः,
पिता एव दिशां सारः।
पिता एव आदित्यसमानः,
पिता एव अमराधारः।
पिता एव वटवृक्षः,
पिता एव छायावरदानम्।
पिता एव तपस्त्यागः,
पिता एव समर्पणमहान्।
पिता एव आकाशः,
पिता एव भूमेः मानः।
पिता एव गति: शक्तिः,
पिता एव प्राणाधारः।
पिता ही परम-सत्य,
पिता ही परमेश्वर।
पिता ही अमृतस्वरूप,
पिता ही अजर-अमर।
पिता ही धर्म-ग्रन्थ,
पिता ही गीता-ज्ञान।
पिता ही नीलकंठ,
पिता ही नारायण।
पिता ही शाश्वत शांति,
पिता ही कर्ममार्ग।
पिता ही ब्रह्मवाणी,
पिता ही सत्य-सार।
पिता ही पहला प्यार,
पिता ही मार्गदर्शक।
पिता ही जीवन-स्रोत,
पिता ही मोक्ष-द्वार।
पिता ही दीप-ज्योति,
पिता ही दिशाओं का सार।
पिता ही सूर्य समान,
पिता ही अमर आधार।
पिता ही वट-वृक्ष,
पिता ही छाया का वरदान।
पिता ही तप और त्याग,
पिता ही महान समर्पण।
पिता ही आकाश,
पिता ही भूमि का मान।
पिता ही गति और शक्ति,
पिता ही प्राण-आधार।
RSD